नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् | पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ||५-८||
naiva kiñcitkaromīti yukto manyeta tattvavit . paśyañśruṇvanspṛśañjighrannaśnangacchansvapañśvasan ||5-8||
In English by Swami Sivananda
5.8 "I do nothing at all," thus would the harmonised knower of Truth think seeing, hearing, touching, smelling, eating, going, sleeping, breathing.
In English by Swami Sivananda
5.8 न not, एव even, किञ्चित् anything, करोमि I do, इति thus, युक्तः centred (in the Self), मन्येत should think, तत्त्ववित् the knower of Truth, पश्यन् seeing, श्रृण्वन् hearing, स्पृशन् touching, जिघ्रन् smelling, अश्नन् eating, गच्छन् going, स्वपन् sleeping, श्वसन् breathing.No Commentary.